अमरकोशः


श्लोकः

क्लीबेऽर्धनावं नावोऽर्धेऽतीतनौकेऽतिनु त्रिषु । त्रिष्वागाधात्प्रसन्नोऽच्छः कलुषोऽनच्छ आविलः ॥ १४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अर्धनाव अर्धनावम् नपुंसकलिङ्गः नावोऽर्धम् । तत्पुरुषः समासः समासः अकारान्तः
2 अतीतनौक अतीतनौकः पुंलिङ्गः अतीता नौर्येन । अकारान्तः
3 अतिनु अतिनुः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नावमतिक्रान्तम् । तत्पुरुषः समासः समासः उकारान्तः
4 प्रसन्न प्रसन्नः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः अगाधमभिव्याप्य त्रिषु । क्तः कृत् अकारान्तः
5 अच्छ अच्छः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कः कृत् अकारान्तः
6 कलुष कलुषः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कस्य जलस्य लुषो घातकः । कः कृत् अकारान्तः
7 अनच्छ अनच्छः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः न च्छयति दृष्टिम् । कः कृत् अकारान्तः
8 आविल आविलः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः नञ् तत्पुरुषः समासः अकारान्तः