अमरकोशः


श्लोकः

वीणायाः क्वणिते प्रादेः प्रक्वाणप्रक्वणादयः । कोलाहल: कलकल: तिरश्वां वाशितं रुतम् ॥ स्त्री प्रतिश्रुत्प्रतिध्वाने गीतं गानमिमे समे ॥ २५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कोलाहल कोलाहलः पुंलिङ्गः कोलनम्। कोल एकीभावः । तमाहलति । अच् कृत् अकारान्तः
2 कलकल कलकलः पुंलिङ्गः घञ् कृत् अकारान्तः
3 वाशित वाशितम् नपुंसकलिङ्गः तिरश्चामिति । क्तः कृत् अकारान्तः