अमरकोशः


श्लोकः

व वा यथा तथेवैवं साम्येऽहो ही च विस्मये । मौने तु तूष्णीं तूष्णीकां सद्यः सपदि तत्क्षणे ॥ ९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वः अव्ययम् वाति । वानं वा कृत् अकारान्तः
2 वा वा अव्ययम् क्विप् कृत् आकारान्तः
3 यथा यथा अव्ययम् येन तेन प्रकारेण थाल् तद्धितः आकारान्तः
4 तथा तथा अव्ययम् येन तेन प्रकारेण थाल् तद्धितः आकारान्तः
5 इव इवः अव्ययम् अयनम् वन् उणादिः अकारान्तः
6 एवम् एवम् अव्ययम् वम् उणादिः मकारान्तः
7 अहो अहो अव्ययम् अहानम् डो उणादिः ओकारान्तः
8 ही ही अव्ययम् हननम् डी उणादिः ईकारान्तः
9 तूष्णीम् तूष्णीम् अव्ययम् तोषणम् नीम् उणादिः मकारान्तः
10 तूष्णीकम् तूष्णीकम् अव्ययम् काम् तद्धितः मकारान्तः
11 सद्यस् सद्यस् अव्ययम् समानेऽहनि निपातनात् सकारान्तः
12 सपदि सपदिः अव्ययम् सम्पद्यतेऽस्मिन् इन् उणादिः इकारान्तः