तूष्णीकाम्

सुधाव्याख्या

- अकच्प्रकरणे ‘तूष्णीमः काम् वक्तव्यः' (वा० ५.३.७१) । ‘मिदचोन्त्यात्परः' (१.१.४६) ॥


प्रक्रिया

धातुः -


तूष्णी + काम् – अकच्प्रकरणे तूष्णीमः काम्प्रत्ययो वक्तव्यः (5.3.71) । वार्तिकम् ।
तूष्णीकाम् - मिदचोऽन्त्यात्परः 1.1.47
तूष्णीकाम् - स्वरादिनिपातमव्ययम् 1.1.37
तूष्णीकाम् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तूष्णीकाम् - अव्ययादाप्सुपः 2.4.82