अमरकोशः


श्लोकः

स्युः पाट् प्याडङ्ग हे है भो: समया निकषा हिरुक् । अतर्किते तु सहसा स्यात्पुरः पुरतोऽग्रत: ॥ ७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 प्याट् प्याट् अव्ययम् पाटयति क्विप् कृत् टकारान्तः
2 पाट् पाट् अव्ययम् प्यायते टकारान्तः
3 अङ्ग अङ्गः अव्ययम् अङ्गति अच् कृत् अकारान्तः
4 हे हे0 अव्ययम् विच् कृत् एकारान्तः
5 है है0 अव्ययम् हन्ति डै उणादिः ऐकारान्तः
6 भोस् भोस् अव्ययम् भाति डोस् उणादिः सकारान्तः
7 समया समया अव्ययम् समयनम् उणादिः आकारान्तः
8 निकषा निकषा अव्ययम् निकषणम् उणादिः आकारान्तः
9 हिरुक् हिरुक् अव्ययम् हिनोति रुकक् ककारान्तः
10 सहसा सहसा अव्ययम् सहते असा आकारान्तः
11 पुरस् पुरस् अव्ययम् पूर्वस्मिन् असि तद्धितः सकारान्तः
12 पुरतस् पुरतस् अव्ययम् पुरति अतसुक् उणादिः सकारान्तः
13 अग्रतस् अग्रतस् अव्ययम् अग्रे तसि तद्धितः सकारान्तः