अमरकोशः


श्लोकः

स्राग्झटित्यञ्जसाह्नायद्राङ्मक्षुसपदि द्रुते । बलवत्सुष्ठु किमुत स्वत्यतीव च निर्भरे ॥ २ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्राक् स्राक् अव्ययम् स्रामकति क्विप् कृत् ककारान्तः
2 झटिति झटितिः अव्ययम् झटमेति क्तिच् कृत् इकारान्तः
3 अञ्जसा अञ्जसा अव्ययम् अञ्जं स्यति, सायति वा अच् कृत् आकारान्तः
4 अह्नाय अह्नायः अव्ययम् ह्रवनम् घञ् कृत् अकारान्तः
5 द्राक् द्राक् अव्ययम् द्राति उणादिः ककारान्तः
6 मङ्क्षु मङ्क्षुः अव्ययम् मज्जति सु उणादिः उकारान्तः
7 सपदि सपदिः अव्ययम् संपद्यते इन् उणादिः इकारान्तः
8 द्रुत द्रुतः अव्ययम् अकारान्तः
9 बलवत् बलवत् अव्ययम् बलमस्यास्ति मतुप् तद्धितः तकारान्तः
10 सुष्ठ सुष्ठः अव्ययम् सुतिष्ठति कु कृत् अकारान्तः
11 किमुत किमुतः अव्ययम् किं च तद् उत च तत्पुरुषः समासः अकारान्तः
12 सु सुः अव्ययम् सूयते क्विपि कृत् उकारान्तः
13 अति अतिः अव्ययम् अतति इन् उणादिः इकारान्तः
14 अतीव अतीवः अव्ययम् अति च इव च तत्पुरुषः समासः अकारान्तः