अमरकोशः


श्लोकः

दिष्ट्या समुपजोषं चेत्यानन्देऽथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः प्रसह्य तु हठार्थकम् ॥ १० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दिष्ट्या दिष्ट्या अव्ययम् दिशं स्त्यायति क्विप् कृत् आकारान्तः
2 समुपजोषम् समुपजोषम् अव्ययम् समुपजोषणम् अम् मकारान्तः
3 अन्तरे अन्तरे0 अव्ययम् विच् कृत् एकारान्तः
4 अन्तरा अन्तरा अव्ययम् डाच् कृत् आकारान्तः
5 अन्तरेण अन्तरेणः अव्ययम् कृत् अकारान्तः
6 प्रसह्य प्रसह्यः अव्ययम् प्रकर्षेण सोढ्वा क्त्वा कृत् अकारान्तः