दिष्ट्या

सुधाव्याख्या

- देशनम् । सम्पदादिः (वा० ३.३.१०८) । दिशं स्त्यायति । स्त्यै शब्दादौ’ (भ्वा० प० अ०) । क्विप् (३.२.१७८) । षत्वम् (८.२.३६) । ष्टुत्वम् (८.४.४१) । संज्ञापूर्वकत्वाज्जश्त्वं न । यद्वा दिशति । अघ्न्यादिः (उ० ४.११२) ॥