अमरकोशः


श्लोकः

चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः । मुहुः पुनः पुनः शश्वदभीक्ष्णमसकृत्समाः ॥ १ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 चिराय चिरायः अव्ययम् चिरमयते अण् कृत् अकारान्तः
2 चिररात्राय चिररात्रायः अव्ययम् चिरा रात्रयः तत्पुरुषः समासः अकारान्तः
3 चिरस्य चिरस्यः अव्ययम् चिरमस्यति ण्यत् कृत् अकारान्तः
4 मुहुस् मुहुस् अव्ययम् मोहनम् उस् उणादिः सकारान्तः
5 पुन:पुनर् पुन:पुनर् अव्ययम् रेफान्तः
6 शश्वत् शश्वत् अव्ययम् शशति वति उणादिः तकारान्तः
7 अभीक्ष्णम् अभीक्ष्णम् अव्ययम् अभि क्ष्णौति डुम उणादिः मकारान्तः
8 असकृत् असकृत् अव्ययम् न सकृत् तत्पुरुषः समासः तकारान्तः