चिरस्य

सुधाव्याख्या

- चिरमस्यति । ‘असु क्षेपणे' (दि० प० से०) । ण्यत् (३.१.१२४) । संज्ञापूर्वकत्वाद्ध्यभावः । शकन्ध्वादिः (वा० ६.१.९४) ॥ आद्यपदेन 'चिरम्' ‘चिरेण’ ‘चिरात्’ ‘चिरे' इति गृह्यन्ते । चिरोऽर्थो येषाम् ॥