अमरकोशः


श्लोकः

शुल्चं वराटकं स्त्री तु रज्जुस्त्रिषु वटी गुणः । उद्धाटनं घटीयन्त्रं सलिलोद्वाहनं प्रहेः ॥ २७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शुल्ब शुल्बः स्त्रीलिङ्गः, नपुंसकलिङ्गः शुल्व्यते, शुल्वयति वा । अच् कृत् अकारान्तः
2 वराटक वराटकः पुंलिङ्गः वटं वेष्टनमाकरोति । अच् कृत् अकारान्तः
3 रज्जु रज्जुः स्त्रीलिङ्गः सृज्यते । उणादिः उकारान्तः
4 वटी वटी पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वटति । अच् कृत् ईकारान्तः
5 गुण गुणः पुंलिङ्गः गुण्यते । अच् कृत् अकारान्तः
6 उध्दाटन उध्दाटनम् नपुंसकलिङ्गः उद्घ्ट्यते, अनेन वा । ल्युट् कृत् अकारान्तः
7 घटीयन्त्र घटीयन्त्रम् नपुंसकलिङ्गः घटीनां यन्त्रम् ॥ तत्पुरुषः समासः अकारान्तः