वटी

सुधाव्याख्या

- वटति । ‘वट वेष्टने’ (भ्वा० प० से०) । अच् (३.१.१३४) । गौरादिः (४.१.४१) । वट्यते वा । ‘खनो घ च' (३.३.१२५) इति घः । ‘वटी त्रिषु गुणे पुंसि स्यान्यग्रोधकपर्दयोः' (इति मेदिनी) ॥