अमरकोशः


श्लोकः

विक्रेयं पणितव्यं च पण्यं क्रय्यादयस्त्रिषु । क्लीबे सत्यापनं सत्यंकार: सत्याकृति: स्त्रियाम् ॥ ८२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 विक्रेय विक्रेयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः विक्रीयते । यत् कृत् अकारान्तः
2 पणितव्य पणितव्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः पण्यते । तव्यत् कृत् अकारान्तः
3 पण्य पण्यम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निपातनात् अकारान्तः
4 सत्यापन सत्यापनम् नपुंसकलिङ्गः सत्यस्य करणम् । ल्युट् कृत् अकारान्तः
5 सत्यंकार सत्यंकारः पुंलिङ्गः घञ् कृत् अकारान्तः
6 सत्याकृति सत्याकृतिः स्त्रीलिङ्गः क्तिन् स्त्रीप्रत्ययः इकारान्तः