सत्याकृतिः

सुधाव्याख्या

क्तिन् (३.३.९४) । ‘सत्यादशपथे' (५.४.६६) इति डाच् ॥


प्रक्रिया

धातुः -


सत्य + डाच् - सत्यादशपथे 5.4.66
सत्य + आ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, चुटू 1.3.7, तस्य लोपः 1.3.9
सत्य + आ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
सत्या
डुकृञ् करने
सत्य + कृ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, आदिर्ञिटुडवः 1.3.5
सत्या + कृ + क्तिन् - स्त्रियां क्तिन् 3.3.94
सत्या + कृ + ति - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सत्याकृति + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सत्याकृति + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सत्याकृति + रु - ससजुषो रुः 8.2.66
सत्याकृति + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सत्याकृतिः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D