अमरकोशः


श्लोकः

वैदेहक: सार्थवाही नैगमो वाणिजो वणिक् । पण्याजीवो ह्यापणिक: क्रयविक्रयिकश्च सः ॥ ७८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 वैदेहक वैदेहकः पुंलिङ्गः विदेग्धि वुञ् तद्धितः अकारान्तः
2 नैगम नैगमः पुंलिङ्गः निगमे भवः । अण् तद्धितः अकारान्तः
3 वाणिज वाणिजः पुंलिङ्गः पणते । अण् तद्धितः अकारान्तः
4 वणिज् वणिज् पुंलिङ्गः वणिज्यायां जकारान्तः
5 पण्याजीव पण्याजीवः पुंलिङ्गः पण्यते । बहुव्रीहिः समासः अकारान्तः
6 आपणिक आपणिकः पुंलिङ्गः आपणो व्यवहारोऽस्यास्ति । ठन् तद्धितः अकारान्तः
7 क्रयविक्रयिक क्रयविक्रयिकः पुंलिङ्गः क्रयविक्रयाभ्यां जीवति । अकारान्तः