वैदेहकः

सुधाव्याख्या

वायिति । विदेहेषु भवः धूमादित्वात् (४.२.१२७) वुञ् । विदेग्धि वा । ‘दिह उपचये' (अ० उ० अ०) । ण्वुल् (३.१.१३३) । प्रज्ञाद्यण् (५.४.३८) । ‘वै निश्चितो देह उपचयो यस्य’, इति वा । ‘वैदेहको वाणिजके शूद्राद्वैश्यासुतेऽपि च' । इति विश्वः (मेदिनी) हेमचन्द्रौ ॥