अमरकोशः


श्लोकः

उष्टे क्रमेलकमयमहाङ्गाः करभः शिशुः । करभाः स्युः शृङ्खलका दारवैः पादबन्धनैः ॥ ७५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 उष्ट्र उष्ट्रः पुंलिङ्गः ओषति । ष्ट्रन् उणादिः अकारान्तः
2 क्रमेलक क्रमेलकः पुंलिङ्गः क्रामति विच् कृत् अकारान्तः
3 मय मयः पुंलिङ्गः मीनाति । अच् कृत् अकारान्तः
4 महाङ्ग महाङ्गः पुंलिङ्गः महान्त्यङ्गान्यस्य । बहुव्रीहिः समासः अकारान्तः
5 करभ करभः पुंलिङ्गः किरति, कीर्यते वा । अभच् उणादिः अकारान्तः
6 शृङ्खलक शृङ्खलकः पुंलिङ्गः कन् तद्धितः अकारान्तः