उष्ट्रः

सुधाव्याख्या

विति । ओषति । उष्यते वा । ‘उष दाहे' (भ्वा० प० से०) । ष्ट्रन् (उ० ४.१५९) संज्ञापूर्वकत्वाद्गुणाभावः ।- ‘उषिसूभूभ्यः कित्' इति ष्ट्रन्–इति मुकुटस्त्वपाणिनीयः ॥