अमरकोशः


श्लोकः

सेनामुखं गुल्मगणौ वाहिनी पृतना चमूः । अनीकिनी दशानीकिन्योऽक्षौहिण्यथ सम्पदि ॥ ८१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सेनामुख सेनामुखम् नपुंसकलिङ्गः तिस्रः पत्तयः सेनामुखम् । तत्पुरुषः समासः अकारान्तः
2 गुल्म गुल्मः पुंलिङ्गः, नपुंसकलिङ्गः गुडति, गुड्यते, वा । बाहुलकात् अकारान्तः
3 गण गणः पुंलिङ्गः गणयति वा । घञ् कृत् अकारान्तः
4 वाहिनी वाहिनी स्त्रीलिङ्गः इनि तद्धितः ईकारान्तः
5 पृतना पृतना स्त्रीलिङ्गः आकारान्तः
6 चमू चमू स्त्रीलिङ्गः ऊकारान्तः
7 अनीकिनी अनीकिनी स्त्रीलिङ्गः ईकारान्तः
8 अक्षौहिणी अक्षौहिणी स्त्रीलिङ्गः इनि तद्धितः ईकारान्तः
9 संपद् संपद् स्त्रीलिङ्गः सम्पदनम् अनया वा । क्विप् कृत् दकारान्तः