अमरकोशः


श्लोकः

लस्तकस्तु धनुर्मध्यं मौर्वी ज्या शिञ्जिनी गुणः । स्यात्प्रत्यालीढमालीढमित्यादि स्थानपञ्चकम् ॥ ८५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 लस्तक लस्तकः पुंलिङ्गः लस्यते स्म । क्त कृत् अकारान्तः
2 धनुर्मध्यम् धनुर्मध्यम्म् नपुंसकलिङ्गः धनुषो मध्यम् ॥ तत्पुरुषः समासः मकारान्तः
3 मौर्वी मौर्वी स्त्रीलिङ्गः मूर्वाया विकारः । अण् तद्धितः ईकारान्तः
4 ज्या ज्या स्त्रीलिङ्गः जिनाति । कृत् आकारान्तः
5 शिञ्जिनी शिञ्जिनी स्त्रीलिङ्गः शिङ्क्ते । णिनि कृत् ईकारान्तः
6 गुण गुणः पुंलिङ्गः गुण्यते । घञ् कृत् अकारान्तः
7 प्रत्यालीढ प्रत्यालीढम् नपुंसकलिङ्गः प्रत्यालेहनम् । क्त कृत् अकारान्तः
8 आलीढ आलीढम् नपुंसकलिङ्गः क्त कृत् अकारान्तः