अमरकोशः


श्लोकः

रहश्वोपांशु चालिङ्गे रहस्यं तद्भवे त्रिषु । समौ विस्रम्भविश्वासौ भ्रेषो भ्रंशो यथोचितात् ॥ २३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रह रहः अव्ययम् रह्यते । असुन् उणादिः अकारान्तः
2 उपांशु उपांशुः अव्ययम् उपगता अंशवः किरणा अत्र । बहुव्रीहिः समासः उकारान्तः
3 रहस्य रहस्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः रहो भवम् । यत् तद्धितः अकारान्तः
4 विस्रम्भ विस्रम्भः पुंलिङ्गः विस्रम्भणम् । घञ् कृत् अकारान्तः
5 विश्वास विश्वासः पुंलिङ्गः विश्वसनम् । घञ् कृत् अकारान्तः
6 भ्रेष भ्रेषः पुंलिङ्गः भ्रयिति । घञ् कृत् अकारान्तः