अमरकोशः


श्लोकः

पराजितपराभूतौ त्रिषु नष्टतिरोहितौ । प्रमापणं निवर्हणं निकारणं विशारणम् ॥ ११२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 पराजित पराजितः पुंलिङ्गः परा जीयते स्म । अच् कृत् अकारान्तः
2 पराभूत पराभूतः पुंलिङ्गः पराभूयते स्म । क्त कृत् अकारान्तः
3 नष्ट नष्टः पुंलिङ्गः नश्यति स्म । क्त कृत् अकारान्तः
4 तिरोहित तिरोहितः पुंलिङ्गः तिरो धीयते स्म । क्त कृत् अकारान्तः
5 प्रमापण प्रमापणम् नपुंसकलिङ्गः क्त कृत् अकारान्तः
6 निवर्हण निवर्हणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 निकारण निकारणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
8 विशारण विशारणम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः