प्रमापणम्

सुधाव्याख्या

प्रेति । ‘मीञ् हिंसायाम्' (क्र्या० प० अ०) । स्वार्थण्यन्तः ॥


प्रक्रिया

धातुः -


मीञ् हिंसायाम्
मी - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
प्र + मी + णिच् - हेतुमति च 3.1.26
प्र + मी + इ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
प्र + मी + इ + ल्युट् - ल्युट् च 3.3.115
प्र + मी + इ + यु - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
प्र + मी + यु - णेरनिटि 6.4.51
प्र + मा + यु - मीनातिमिनोतिदीङां ल्यपि च 6.1.50
प्र + मा + पुक् + यु - अर्त्तिह्रीव्लीरीक्नूयीक्ष्माय्यातां पुङ्णौ 7.3.36
प्र + मा + पुक् + अन - युवोरनाकौ 7.1.1
प्र + मा + प् + अन - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
प्रमापण - अट्कुप्वाङ्नुम्व्यवायेऽपि 8.4.2
प्रमापण + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
प्रमापण + अम् - अतोऽम् 7.1.24
प्रमापणम् - अमि पूर्वः 6.1.107