तिरोहितः

सुधाव्याख्या

तिरो धीयते स्म । ‘डुधाञ्’ हिनोति स्म वा । ‘हि गतौ’ वा । ‘गत्यर्था-' (३.४.७२) इति कर्तरि क्तः । धाञस्तु कर्मणि क्तः (३.२.१०२) ॥ भावक्तान्तेभ्योऽर्शआद्यच् (५.२.१२७) वा ॥


प्रक्रिया

धातुः -


डुधाञ् धारणपोषणयोः
धा - हलन्त्यम् 1.3.3, आदिर्ञिटुडवः 1.3.5, तस्य लोपः 1.3.9
तिरस् + धा + क्त - निष्ठा 3.2.102
तिरस् + धा + त - लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
तिरस् + ध् + त - आतो लोप इटि च 6.4.64
तिरस् + ध् + इट् + त - आर्धधातुकस्येड् वलादेः 7.2.35
तिरस् + ध् + इ + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
तिरस् + हित - दधातेर्हिः 7.4.42
तिररु + हित - ससजुषो रुः 8.2.66
तिर उ + हित - हशि च 6.1.114
तिरोहित - आद्गुणः 6.1.87
तिरोहित + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तिरोहित + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिरोहित + रु - ससजुषो रुः 8.2.66
तिरोहित + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तिरोहितः - खरवसानयोर्विसर्जनीयः 8.3.15