अमरकोशः


श्लोकः

स्वाध्यायः स्याज्जप: सुत्याभिषवः सवनं च सा । सर्वेनसामपध्वंसि जप्यं त्रिष्वघमर्षणम् ॥ ४७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 स्वाध्याय स्वाध्यायः पुंलिङ्गः सु अतीव आवृत्त्या अध्ययनम् । घञ् कृत् अकारान्तः
2 जप जपः पुंलिङ्गः जपनम् । अप् कृत् अकारान्तः
3 सुत्या सुत्या स्त्रीलिङ्गः सवनम् । क्यप् कृत् आकारान्तः
4 अभिषव अभिषवः पुंलिङ्गः अप् कृत् अकारान्तः
5 सवन सवनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
6 अघमर्षण अघमर्षणम् नपुंसकलिङ्गः अकारान्तः