सुत्या

सुधाव्याख्या

स्विति । सवनम् । ‘षुञ् अभिषवे’ (स्वा० उ० से०) । ‘संज्ञायां समज-’ (३.३.९९) इति क्यप् ॥


प्रक्रिया

धातुः -


षुञ् अभिषवे
षु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
सु - धात्वादेः षः सः 6.1.64
सु + क्यप् - संज्ञायां समजनिषदनिपतमनविदषुञ्शीङ्भृञिणः 3.3.99
सु + य - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
सु + तुक् + य - ह्रस्वस्य पिति कृति तुक् 6.1.71
सु + त् + य - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुत्य + टाप् - अजाद्यतष्टाप्‌ 4.1.4
सुत्य + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
सुत्या - अकः सवर्णे दीर्घः 6.1.1014.1.2](https://ashtadhyayi.com/sutraani/4/1/2)
सुत्या + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सुत्या + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
सुत्या - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68