अमरकोशः


श्लोकः

यूपाग्रं तर्म निर्मन्थ्यदारुणि त्वरणिर्द्वयोः । दक्षिणाग्निर्गार्हपत्याहवनीयौ त्रयोऽग्नयः ॥ १९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 यूपाग्र यूपाग्रम् नपुंसकलिङ्गः यूपस्याग्रम् ॥ तत्पुरुषः समासः अकारान्तः
2 तर्मन् तर्मन्म् नपुंसकलिङ्गः तरति, मनिन् कृत् नकारान्तः
3 अरणि अरणिः पुंलिङ्गः, स्त्रीलिङ्गः निर्मथ्यते । अनि उणादिः इकारान्तः
4 दक्षिणाग्नि दक्षिणाग्निः पुंलिङ्गः दक्षिणाया दिशोऽग्निः । तत्पुरुषः समासः इकारान्तः
5 गार्हपत्य गार्हपत्यः पुंलिङ्गः गृहपतिना संयुक्तः । ञ्य तद्धितः अकारान्तः
6 आहवनीय आहवनीयः स्त्रीलिङ्गः आहूयते प्रीणते प्रक्षिप्यते वा हविरत्र । अनीयर् कृत् अकारान्तः