अमरकोशः


श्लोकः

द्वौ संहतौ संहतलप्रतलौ वामदक्षिणौ । पाणिर्निकुब्जः प्रसृतिः तौ युतावञ्जलिः पुमान् ॥ ८५ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सिंहतल सिंहतलः पुंलिङ्गः सिंहस्येव तलमत्र । बहुव्रीहिः समासः अकारान्तः
2 प्रतल प्रतलः पुंलिङ्गः प्रतते प्रश्लिष्टे वा तले अत्र ॥ बहुव्रीहिः समासः अकारान्तः
3 प्रसृति प्रसृतिः पुंलिङ्गः नितरां कुब्जा प्रकृतिरस्य । क्तिन् स्त्रीप्रत्ययः इकारान्तः
4 अञ्जलि अञ्जलिः पुंलिङ्गः अज्यतेऽनेन । अलि उणादिः इकारान्तः