प्रसृतिः

सुधाव्याख्या

पेति । नितरां कुब्जा प्रकृतिरस्य । प्रसरत्यनेन । क्तिन् (३.३.९४) । ‘प्रसृतः’ इति वा पाठः । तत्र प्रकृष्टं सुतमस्य । ‘प्रसृतः सप्रसारे स्याद्विनीते वेगिते त्रिषु । अर्धाञ्जलौ तु पुंलिङ्गो जङ्घायां प्रसृता मता’ (इति मेदिनी) ॥