अमरकोशः


श्लोकः

अङ्ग प्रतीकोऽवयवोऽपघनोऽथ कलेवरम् । गात्रं वपुः संहननं शरीरं वर्ष्म विग्रहः ॥ ७० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 अङ्ग अङ्गम् नपुंसकलिङ्गः अङ्गति । अच् कृत् अकारान्तः
2 प्रतीक प्रतीकः पुंलिङ्गः प्रतीयते वा । कीकच् उणादिः अकारान्तः
3 अवयव अवयवः पुंलिङ्गः अव यौति । अच् कृत् अकारान्तः
4 अपघन अपघनः पुंलिङ्गः अपहन्यते निपातनात् अकारान्तः
5 कलेवर कलेवरम् नपुंसकलिङ्गः कले शुक्रे मधुराव्यक्तध्वनौ वा वर श्रेष्ठम् । तत्पुरुषः समासः अकारान्तः
6 गात्र गात्रम् नपुंसकलिङ्गः गाते । ष्ट्रन् उणादिः अकारान्तः
7 वपुस् वपुस्म् नपुंसकलिङ्गः वपति, उप्यते, वा । उसि उणादिः सकारान्तः
8 संहनन संहननम् नपुंसकलिङ्गः संहन्ति । ल्युट् कॄत् अकारान्तः
9 शरीर शरीरम् नपुंसकलिङ्गः शीर्यते वा । ईरन् उणादिः अकारान्तः
10 वर्ष्मन् वर्ष्मन्म् नपुंसकलिङ्गः वर्षति, वृष्यते, वा । मनिन् उणादिः नकारान्तः
11 विग्रह विग्रहः पुंलिङ्गः विविधं सुखादि गृहाति । अच् कृत् अकारान्तः