अमरकोशः


श्लोकः

वलिर: केकरे खोडे खञ्जः त्रिषु जरावराः । जडुलः कालकः पिप्लुः तिलकस्तिलकालकः ॥ ४९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बलिर बलिरः पुंलिङ्गः वलते । किरच् बाहुलकात् अकारान्तः
2 केकर केकरः पुंलिङ्गः के मूर्ध्नि कर्तुं शीलमस्य । कृत् अकारान्तः
3 खोड खोडः पुंलिङ्गः खोडति । अच् कृत् अकारान्तः
4 खञ्ज खञ्जः पुंलिङ्गः खञ्जति । अच् कृत् अकारान्तः
5 जडुल जडुलः पुंलिङ्गः उलच् बाहुलकात् अकारान्तः
6 कालक कालकः पुंलिङ्गः कालयति । ण्वुल् कृत् अकारान्तः
7 पिप्लु पिप्लुः पुंलिङ्गः अपि प्लवते । डु कृत् उकारान्तः
8 तिलक तिलकः पुंलिङ्गः अपि प्लवते । कन् कृत् अकारान्तः
9 तिलकालक तिलकालकः पुंलिङ्गः तिल इव कालकः ॥ तत्पुरुषः समासः अकारान्तः