केकरः

सुधाव्याख्या

के मूर्ध्नि कर्तुं शीलमस्य । ‘कृञो हेतु-’ (३.२.२०) इति टः । ‘हलदन्तात्’ (६.३.९) इत्यलुक् ॥ ‘टेरे वलिरकेकरौ’ इति रभसः ।