अमरकोशः


श्लोकः

पतिपत्न्यो: प्रसू: श्वश्रू: श्वशुरस्तु पिता तयोः । पितुर्भ्राता पितृव्यः स्यान्मातुर्भ्राता तु मातुल: ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 श्वश्रू श्वश्रू स्त्रीलिङ्गः पत्युर्माता पत्न्याः श्वश्रूः । ऊङ् तद्धितः ऊकारान्तः
2 श्वशुर श्वशुरः पुंलिङ्गः तयोः पतिपत्न्योः पिता परस्परं श्वशुरः । उरन् उणादिः अकारान्तः
3 पितृव्य पितृव्यः पुंलिङ्गः पित्रिति । व्यत् तद्धितः अकारान्तः
4 मातुल मातुलः पुंलिङ्गः मातुलो मदनद्रुमे । डुलच् तद्धितः अकारान्तः