अमरकोशः


श्लोकः

बहुरूपोऽप्यथ वृकधूपकृत्रिमधूपकौ । तुरुष्कः पिण्डकः सिल्हो यावनोऽप्यथ पायसः ॥ १२८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 बहुरूप बहुरूपः पुंलिङ्गः बहूनि रूपाण्यस्य । बहुव्रीहिः समासः अकारान्तः
2 वृकधूप वृकधूपः पुंलिङ्गः वृक इव धूपः । ‘ तत्पुरुषः समासः अकारान्तः
3 कृत्रिमधूपक कृत्रिमधूपकः पुंलिङ्गः कृत्रिमश्चासौ धूपश्च । तत्पुरुषः समासः अकारान्तः
4 तुरुष्क तुरुष्कः पुंलिङ्गः तुतोर्ति । उस् बाहुलकात् अकारान्तः
5 पिण्डक पिण्डकः पुंलिङ्गः पिण्डते । अच् कृत् अकारान्तः
6 सिह्ल सिह्लः पुंलिङ्गः स्निह्यति । लक् बाहुलकात् अकारान्तः
7 यावन यावनः पुंलिङ्गः यवनदेशे भवः । अण् तद्धितः अकारान्तः
8 पायस पायसः पुंलिङ्गः पय एव । अण् तद्धितः अकारान्तः