अमरकोशः


श्लोकः

मृगे कुरङ्गवातायुहरिणाजिनयोनयः । ऐणेयमेण्याश्चर्माद्यमेणस्यैणमुभे त्रिषु ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 मृग मृगः पुंलिङ्गः मृग्यते व्याधैः । घञ् कृत् अकारान्तः
2 कुरङ्ग कुरङ्गः पुंलिङ्गः कौ रङ्गति । अच् तद्धितः अकारान्तः
3 वातायु वातायुः पुंलिङ्गः वातमयते । उण् बाहुलकात् उकारान्तः
4 हरिण हरिणः पुंलिङ्गः हरति मन: इनच् उणादिः अकारान्तः
5 अजिनयोनि अजिनयोनिः पुंलिङ्गः अजिनस्य योनिः ॥ तत्पुरुषः समासः इकारान्तः
6 ऐणेय ऐणेयम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः ऐणयिति । ढञ् तद्धितः अकारान्तः
7 ऐण ऐणम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः एणस्य मृगस्य विकारोऽवयवो वा । अञ् तद्धितः अकारान्तः