अमरकोशः


श्लोकः

तत्र शोणे कुरबकः तत्र पीते कुरण्टकः । नीला झिंटी द्वयोर्बाणा दासी चार्तगलश्च सा ॥ ७४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कुरवक कुरवकः पुंलिङ्गः तत्राम्लाने शोणे रक्ते । कन् तद्धितः अकारान्तः
2 कुरुण्टक कुरुण्टकः पुंलिङ्गः कुत्सित: कोर्वा रुण्टकः । तत्पुरुषः समासः अकारान्तः
3 वाणा वाणा पुंलिङ्गः, स्त्रीलिङ्गः वण्यते । घञ् कृत् आकारान्तः
4 दासी दासी स्त्रीलिङ्गः दस्यते । घञ् कृत् ईकारान्तः
5 आर्तगल आर्तगलः पुंलिङ्गः आर्त: क्षीणो गलति । अच् कृत् अकारान्तः