अमरकोशः


श्लोकः

शोभाञ्जने शिग्रुतीक्ष्णगन्धकाक्षीवमोचकाः । रक्तोऽसौ मधुशिग्रुः स्यादरिष्टः फेनिल: समौ ॥ ३१ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शोभाञ्जन शोभाञ्जनः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
2 शिग्रु शिग्रुः पुंलिङ्गः गुक्, रु उणादिः उकारान्तः
3 तीक्ष्णगन्धक तीक्ष्णगन्धकः पुंलिङ्गः बहुव्रीहिः समासः अकारान्तः
4 अक्षीव अक्षीवः पुंलिङ्गः अच् कृत् अकारान्तः
5 मोचक मोचकः पुंलिङ्गः कन् तद्धितः अकारान्तः
6 मधुशिग्रु मधुशिग्रुः पुंलिङ्गः उकारान्तः
7 अरिष्ट अरिष्टः पुंलिङ्गः तत्पुरुषः समासः अकारान्तः
8 फेनिल फेनिलः पुंलिङ्गः इलच् तद्धितः अकारान्तः