शिग्रुः

सुधाव्याख्या

शिनोति । ‘शिञ् निशाने (स्वा० उ० अ०) । ‘जत्र्वादयश्च' (उ० ४.१०२) इति निपातितः । 'शिग्रुर्ना शाकमात्रे च शोभाञ्जनमहीरुहे' ॥