अमरकोशः


श्लोकः

ब्रह्मात्मभूः सुरज्येष्ठः परमेष्ठी पितामहः । हिरण्यगर्भो लोकेशः स्वयम्भूश्चतुराननः ॥ १६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ब्रह्मन् ब्रह्मा पुंलिङ्गः बृंहति वर्धयति प्रजा इति ब्रह्मा । मनिन् उणादिः नकारान्तः
2 आत्मभू आत्मभूः पुंलिङ्गः आत्मनो विष्णोः सकाशात्, आत्मना स्वयमेव वा भवति । तत्पुरुषः समासः ऊकारान्तः
3 सुरज्येष्ठ सुरज्येष्ठः पुंलिङ्गः सुरेषु ज्येष्ठः । तत्पुरुषः समासः अकारान्तः
4 परमेष्ठिन् परमेष्ठी पुंलिङ्गः परमे व्योमनि, चिदाकाशे, ब्रह्मपदे, वा तिष्ठति । तत्पुरुषः समासः नकारान्तः
5 पितामह पितामहः पुंलिङ्गः लोकपितॄणां मरीच्यादीनामर्यमादीनां वा पिता पितामहः । डामहच् तद्धितः अकारान्तः
6 हिरण्यगर्भ हिरण्यगर्भः पुंलिङ्गः हिरण्यं हिरण्यमण्डं तस्य गर्भ इव । तत्पुरुषः समासः अकारान्तः
7 लोकेश लोकेशः पुंलिङ्गः लोकानामीशः । तत्पुरुषः समासः अकारान्तः
8 स्वयंभू स्वयंभूः पुंलिङ्गः स्वयमेव भवति । तत्पुरुषः समासः ऊकारान्तः
9 चतुरानन चतुराननः पुंलिङ्गः चत्वार्याननान्यस्य । बहुव्रीहिः समासः अकारान्तः