अमरकोशः


श्लोकः

व्याजोऽपदेशो लक्ष्यं च क्रीडा खेला च कूर्दनम् । घर्मो निदाघ: स्वेदः स्यात् प्रलयो नष्टचेष्टता ॥ ३३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 व्याज व्याजः पुंलिङ्गः अकारान्तः
2 अपदेश अपदेशः पुंलिङ्गः अपदेशनम् । घञ् कृत् अकारान्तः
3 लक्ष्य लक्ष्यम् नपुंसकलिङ्गः लक्षणम् । ण्यत् कृत् अकारान्तः
4 क्रीडा क्रीडा स्त्रीलिङ्गः आकारान्तः
5 खेला खेला स्त्रीलिङ्गः खेलनम् । कॄदन्तः आकारान्तः
6 कूर्दन कूर्दनम् नपुंसकलिङ्गः ल्युट् कृत् अकारान्तः
7 घर्म घर्मः पुंलिङ्गः जिघर्त्यङ्गमनेन । ‘ मक् उणादिः अकारान्तः
8 निदाघ निदाघः पुंलिङ्गः निदह्यतेऽनेन । घञ् कृत् अकारान्तः
9 स्वेद स्वेदः पुंलिङ्गः स्विद्यतेऽनेनाङ्गम् । घञ् कृत् अकारान्तः
10 प्रलय प्रलयः पुंलिङ्गः प्रलयनम् । एरच् कृत् अकारान्तः
11 नष्टचेष्टता नष्टचेष्टता स्त्रीलिङ्गः नष्टा चेष्टा यस्य । तस्य भावः तल् तद्धितः आकारान्तः