कूर्दनम्

सुधाव्याख्या

‘कुर्द क्रीडायाम्’ (भ्वा० प० से०) । ल्युट् (३.३.११५) । ‘र्वोरुपधायाः-' (८.२.७६) इति दीर्घः । यत्तु–‘स्फुर्ज' इति लिङ्गात् कुर्दादीनां न दीर्घः (इति धर्मदासः) । ‘र्वो:’ इति विधेरनित्यत्वम् इति कश्चित् (पूर्णचन्द्रः) आह । तन्न । स्फुर्ज’ इति स्वरूपनिर्देशार्थं दीर्घानुच्चारणात् । दीर्घविधेः सत्वाच्च । यदि 'विधिप्राप्तं कृत्वैव निर्देष्टव्यम्' इति नियमः स्वीक्रियते तदा एशिरेचोरेत्वाभावस्याज्ञापकत्वं स्यात्, एत्वस्य लक्षणप्राप्तत्वात् । अत एव ‘दीर्घाभावस्तु चिन्त्यः’ इति स्वामिग्रन्थोऽपि संगच्छते ।