अमरकोशः


श्लोकः

कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ । शुचौ तु चरिते शीलमुन्मादश्चित्तविभ्रमः ॥ २६ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कोप कोपः पुंलिङ्गः घञ् कॄदन्तः अकारान्तः
2 क्रोध क्रोधः पुंलिङ्गः घञ् कृत् अकारान्तः
3 अमर्ष अमर्षः पुंलिङ्गः नञ् समासः समासः अकारान्तः
4 रोष रोषः पुंलिङ्गः घञ् कृत् अकारान्तः
5 प्रतिघ प्रतिघा पुंलिङ्गः प्रतिहननम् । अकारान्तः
6 रुष् रुष् स्त्रीलिङ्गः प्रतिहननम् । क्विप् कृत् षकारान्तः
7 क्रुध क्रुध् स्त्रीलिङ्गः प्रतिहननम् । अकारान्तः
8 शील शीलम् नपुंसकलिङ्गः शुचाविति । घञ् अकारान्तः
9 उन्माद उन्मादः पुंलिङ्गः घञ् अकारान्तः
10 चित्तविभ्रम चित्तविभ्रमः पुंलिङ्गः चित्तस्य विभ्रमोऽनवस्थानम् । तत्पुरुषः समासः अकारान्तः