रुष्

सुधाव्याख्या

प्रतिहननम् । अन्यत्रापि’ (वा० ३.२.४८) इति डे । न्यङ्क्वादित्वात् (७.३.५३) कुत्वम् । ‘प्रतिघौ रुट्प्रतीघातौ’ इति हैम: ॥ रुट्क्रुधौ सम्पदादी (वा० ३.३.१०८) ॥ टापि (भागुरिमतेन) 'क्रोधो भामः क्रुधा रुषा’ इति शब्दार्णवः (६) ॥ (७) ॥ (भामः क्रोधे रवौ दीप्तौ) ॥