अमरकोशः


श्लोकः

भ्रकुंसश्च भ्रुकुंसश्च भ्रूकुंसश्चेति नर्तकः । स्त्रीवेषधारी पुरुषो नाट्योक्तौ गणिकाज्जुका ॥ ११ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भ्रकुंस भ्रकुंसः पुंलिङ्गः यः पुरुषः स्रवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । एरच् कृत् अकारान्तः
2 भ्रुकुंस भ्रुकुंसः पुंलिङ्गः अकारान्तः
3 भ्रूकुंस भ्रूकुंसः पुंलिङ्गः अकारान्तः
4 अज्जुका अज्जुका स्त्रीलिङ्गः नाट्योक्ताविति । आकारान्तः