भ्रुकुंसः

सुधाव्याख्या

भ्रकुंस इति । यः पुरुषः स्रवेषधारी नृत्यति तस्मिन् भ्रकुंसादित्रयम् । पटपुट-' इति दण्डकोक्त 'कुसि’ धातोश्चुरादिण्यन्तात् 'एरच्' (३.३.५६) भ्रुवोर्भ्रुवा वा कुसो भाषणमस्य । भ्रुवा कंसयति वा । अच् (३.१.१३४) । इको हस्वोऽड्यो गालवस्य’ (६.३.६१) इति सूत्रे इयङुवङ्भाविनां न' (वा०) इति निषेधोत्तरं पठितस्य अभ्रुकुंसादीनाम्' इति वार्तिकस्य हस्वनिषेधपर्युदासपरतया, अकारादेशपरतया च व्याख्यानद्वयाद्रूपत्रयम् । पृषोदरादित्वात् (६.३.१०९) ऋवर्णवानपि । भ्रकुंस भ्रुकुंश्च भ्रूकुंसश्च भृकुंसवत्' इति शब्दार्णवः ।


प्रक्रिया

धातुः - कुसिँ भाषायाम्


कुस् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुन्स् - इदितो नुम् धातोः 7.1.58
कुंस् - नश्चापदान्तस्य झलि 8.3.24
कुंस् + अच् - एरच् 3.3.56
कुंस् + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
भ्रू + सु + कुंसश्च + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
भ्रू + कुंस - सुपो धातुप्रातिपदिकयोः 2.4.71
भ्रु + कुंस - भ्रूकुंसादीनां तु भवत्येव (6.3.61) । वार्तिकम् ।
भ्रुकुंस + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
भ्रुकुंस + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भ्रुकुंस + रु - ससजुषो रुः 8.2.66
भ्रुकुंस + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
भ्रुकुंसः - खरवसानयोर्विसर्जनीयः 8.3.15