अमरकोशः


श्लोकः

शृङ्गारवीरकरुणाद्भुतहास्यभयानकाः । बीभत्सरौद्रौ च रसाः शृङ्गारः शुचिरुज्ज्वलः ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 शृङ्गार शृङ्गारः पुंलिङ्गः श्रृङ्गारादयोऽष्टौ रसाः । घञ् कृत् अकारान्तः
2 शुचि शुचिः पुंलिङ्गः उत्तमयुवप्रकृतिकत्वेन जुगुप्सारहितत्वाच्छुचिः । इतीन् उणादिः इकारान्तः
3 उज्ज्वल उज्ज्वलः पुंलिङ्गः उच्चैज्वलति प्रकाशते । अच् कृत् अकारान्तः