शृङ्गारः

सुधाव्याख्या

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः । वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्विका गुणा:’ । श्रृङ्गारेति । श्रृङ्गारादयोऽष्टौ रसाः । चशब्दाच्छान्तोऽपि नवमः । वात्सल्यं दशमः । रस्यन्ते । 'रस आस्वादने’ चुराद्यदन्तः । कर्मणि घञ् (३.३.१९) । रसो गन्धरसे जले । शृङ्गारादौ विषे वीर्ये तिक्तादौ द्रवरागयोः । देहधातुप्रभेदे च पारदस्वादयोः पुमान् । स्त्रियां तु रसना पाटा शल्लकी कङ्गुभूमिषु' इति विश्वमेदिन्यौ । श्रृङ्गार इति । श्रृङ्गं प्राधान्यमियर्ति । 'कर्मण्यण्' (३.२.१) । शृङ्गारो गजमण्डने । सुरते रसभेदे च शृङ्गारं नागसम्भवे । (चूर्णं लवङ्गपुष्पे च)’ इति हैमः ।