अमरकोशः


श्लोकः

कूटं पूर्द्वारि यद्धस्तिनखस्तस्मिन्नथ त्रिषु । कपाटमररं तुल्ये तद्विष्कम्भोऽर्गलं न ना ॥ १७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 हस्तिनख हस्तिनखः पुंलिङ्गः हस्तिनो नख इव । तत्पुरुषः समासः अकारान्तः
2 कपाट कपाम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः कं वातं शिरो वा पाटयति । तत्पुरुषः समासः अकारान्तः
3 अरर अरम् पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः इयर्ति । अरन् उणादिः अकारान्तः
4 अर्गल अर्गलम् स्त्रीलिङ्गः, नपुंसकलिङ्गः तत् कपाटं विष्कभ्नाति । कलच् उणादिः अकारान्तः