अमरकोशः


श्लोकः

दक्षिणारुर्लुब्धयोगाद्दक्षिणेर्मा कुरङ्गकः । चौरैकागारिकस्तेनदस्युतस्करमोषकाः ॥ २४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दक्षिणेर्मन् दक्षिणेर्मन् पुंलिङ्गः दक्षिणेऽरुरस्य । बहुव्रीहिः समासः नकारान्तः
2 चोर चोरः पुंलिङ्गः चोरणम् । तद्धितः अकारान्तः
3 ऐकागारिक ऐकागारिकः पुंलिङ्गः एकमसहायमगारं प्रयोजनमस्य । निपातनात् अकारान्तः
4 स्तेन स्तेनः पुंलिङ्गः स्तेनयति । अच् कृत् अकारान्तः
5 दस्यु दस्युः पुंलिङ्गः दस्यति । यु उणादिः उकारान्तः
6 तस्कर तस्करः पुंलिङ्गः तत् करोति । अच् कृत् अकारान्तः
7 मोषक मोषकः पुंलिङ्गः मुष्णाति । ण्वुल् कृत् अकारान्तः