मोषक

सुधाव्याख्या

- मुष्णाति । ‘मुष स्तेये' (क्र्या० प० से०) । ण्वुल् (३.१.१३३) ॥


प्रक्रिया

धातुः -


मुषँ स्तेये
मुष् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
मुष् + ण्वुल् - ण्वुल्तृचौ 3.1.133
मुष् + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
मुष् + अक - युवोरनाकौ 7.1.1
मोषक